guṇavantu - tugendhaft
Kasus | Singular | Plural |
1. Nominativ | guṇava | guṇavanto/guṇavantā |
2. Akkusativ | guṇvantaṃ | guṇavante |
3. Instrumental | guṇavatā/guṇavantena | guṇavantebhi/guṇavantehi |
4. Dativ | guṇavato/guṇavantassa | guṇavataṃ/guṇavantānaṃ |
5. Ablativ | guṇavatā/guṇavantamhā/ guṇavantasmā | guṇavantebhi/guṇavantehi |
6. Genetiv | guṇavato/guṇavantassa | guṇavataṃ/guṇavantānaṃ |
7. Lokativ | guṇavati/guṇavantamhi/ guṇavantasmiṃ | guṇvantesu |
8. Vokativ | he guṇavaṃ/guṇava/guṇavā | bhavanto guṇavantā |