Skip to main content

Die r-Deklination

satthu - Lehrer

KasusSingularPlural
1. Nominativsatthāsatthāro
2. Akkusativsatthāraṃsatthāre/satthāro
3. Instrumentalsatthārā/sattharā/satthunāsatthārebhi/satthārehi/satthūhi
4. Dativsatthu/satthuno/satthussasattharānaṃ/satthānaṃ/satthūnam
5. Ablativsatthārā/sattharāsatthārebhi/satthārehi/satthūhi
6. Genetivsatthu/satthuno/satthussasattharānaṃ/satthānaṃ/satthūnam
7. Lokativsattharisattharesu/satthūsu
8. Vokativsattha/satthā/satthesatthāro

Die r-Deklintaion der Verwandschaftswörter

bhatu - Bruder

KasusSingularPlural
1. Nominativbhātābhātāro
2. Akkusativbhātaraṃbhātare/bhātaro
3. Instrumentalbhātarābhātarehi/bhātarebhi/bhātūhi/bhātūbhi
4. Dativbhātu/bhātuno/bhātussabhātarānaṃ/bhātanaṃ/ bhātūnaṃ/bhatunnaṃ
5. Ablativbhātarā/bhātunābhātūhi/bhātūbhi
6. Genetivbhātu/bhātuno/bhātussabhātarānaṃ/bhātānaṃ/bhatūnaṃ/bhatunnaṃ
7. Lokativbhātaribhātaresu/bhātusu
8. Vokativbhātābhātaro