satthu - Lehrer
Kasus | Singular | Plural |
1. Nominativ | satthā | satthāro |
2. Akkusativ | satthāraṃ | satthāre/satthāro |
3. Instrumental | satthārā/sattharā/satthunā | satthārebhi/satthārehi/satthūhi |
4. Dativ | satthu/satthuno/satthussa | sattharānaṃ/satthānaṃ/satthūnam |
5. Ablativ | satthārā/sattharā | satthārebhi/satthārehi/satthūhi |
6. Genetiv | satthu/satthuno/satthussa | sattharānaṃ/satthānaṃ/satthūnam |
7. Lokativ | satthari | sattharesu/satthūsu |
8. Vokativ | sattha/satthā/satthe | satthāro |
Die r-Deklintaion der Verwandschaftswörter
bhatu - Bruder
Kasus | Singular | Plural |
1. Nominativ | bhātā | bhātāro |
2. Akkusativ | bhātaraṃ | bhātare/bhātaro |
3. Instrumental | bhātarā | bhātarehi/bhātarebhi/bhātūhi/bhātūbhi |
4. Dativ | bhātu/bhātuno/bhātussa | bhātarānaṃ/bhātanaṃ/ bhātūnaṃ/bhatunnaṃ |
5. Ablativ | bhātarā/bhātunā | bhātūhi/bhātūbhi |
6. Genetiv | bhātu/bhātuno/bhātussa | bhātarānaṃ/bhātānaṃ/bhatūnaṃ/bhatunnaṃ |
7. Lokativ | bhātari | bhātaresu/bhātusu |
8. Vokativ | bhātā | bhātaro |